Pañcamaṃ kośasthānam

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

पञ्चमं कोशस्थानम्

pañcamaṃ kośasthānam



om namo buddhāya



mūlaṃ bhavasyānuśayāḥ ṣaḍrāgaḥ pratighastathā|

māno'vidyā ca dṛṣṭiśca vicikitsā ca te punaḥ||1||



ṣaḍrāgabhedātsaptoktāḥ bhavarāgo dvidhātujaḥ|

antarmukhatvāttanmokṣasaṃjñāvyāvṛttaye kṛtaḥ||2||



dṛṣṭayaḥ pañca satkāyamithyāntagrahadṛṣṭayaḥ|

dṛṣṭiśīlavrataparāmarśāviti punardaśaḥ||3||



daśaite saptāsaptāṣṭau tridvidṛṣṭivivarjitāḥ|

yathākramaṃ prahīyante kāme duḥkhādidarśanaiḥ||4||



catvāro bhāvanāheyāḥ ta evāpratighāḥ punaḥ|

rūpadhātau tathārūpye ityaṣṭānavatirmatāḥ||5||



bhavāgrajāḥ kṣāntivadhya dṛggheyā eva śeṣajāḥ|

dṛgbhāvanābhyām akṣāntivadhyā bhāvanayaiva tu||6||



ātmātmīyadhruvocchedanāstihīnā gradṝṣṭayaḥ|

ahetvamārge taddṛṣṭiretāstāḥ pañca dṛṣṭayaḥ||7||



īśvarādiṣu nityātmaviparyāsāt pravartate|

kāraṇābhiniveśo'to dūḥkhadṛggheya eva saḥ||8||



dṛṣṭitrayādviparyāsacatuṣkaṃ viparītataḥ|

nitīraṇāt samāropāt saṃjñācitte tu tadvaśāt||9||



sapta mānāḥ navavidhāstribhyaḥ dṛgbhāvanākṣayāḥ|

vadhādiparyavasthānaṃ heyaṃ bhāvanayā tathā||10||



vibhavecchā na cāryasya saṃbhavanti vidhādayaḥ|

nāsmitā dṛṣṭipuṣṭatvāt kaukṛtyaṃ nāpi cāśubham||11||



sarvatragā duḥkhahetudṛggheyā dṛṣṭayastathā|

vimatiḥ saha tābhiśca yā'vidyā'veṇikī ca yā||12||



navordhvālambanā eṣāṃ dṛṣṭidvayavivarjitāḥ|

prāptivarjyāḥ sahabhuvo ye'pyebhiste'pi sarvagāḥ||13||



mithyādṛgvimatī tābhyāṃ yuktā'vidyā'tha kevalā|

nirodhamārgadṛggheyāḥ ṣaḍanāsravagocarāḥ||14||



svabhūmyuparamo mārgaḥ ṣaḍbhūminavabhūmikaḥ|

tadgocarāṇāṃ viṣayo mārgo hyanyo'nyahetukaḥ||15||



na rāgastasya varjyatvāt na dveṣo'napakārataḥ|

na māno na parāmarśau śāntaśuddhyagrabhāvataḥ||16||



sarvatragā anuśayāḥ sakalāmanuśerate|

svabhūmimālambanataḥ svanikāyamasarvagāḥ||17||



nānāsravordhvaviṣayāḥ asvīkārādvipakṣataḥ|

yena yaḥ saṃprayuktastu sa tasmin saṃprayogataḥ||18||



ūrdhvamavyākṛtāḥ sarve kāme satkāyadarśanam|

antagrāhaḥ sahābhyāṃ ca mohaḥ śeṣāstvihāśubhāḥ||19||



kāme'kuśalamūlāni rāgapratighamūḍhayaḥ|

trīṇyakuśalamūlāni tṛṣṇā'vidyā matiśca sā||20||



dvidhordhvavṛtternāto'nyau catvāryeveti bāhyakāḥ|

tṛṣṇādṛṅmānamohāste dhyāyitritvādavidyayā||21||



ekāṃśato vyākaraṇaṃ vibhajya paripṛcchya ca|

sthāpyaṃ ca maraṇotpatti viśiṣṭātmā'nyatādivat||22||



rāgapratighamānaiḥ syadatītapratyupasthitaiḥ|

yatrotpannā'prahīṇāste tasmin vastuni saṃyutaḥ||23||



sarvatrānāgatairebhirmānasaiḥ svādhvike paraiḥ|

ajaiḥ sarvatra śeṣaistu sarvaiḥ sarvatra saṃyutaḥ||24||



sarvakālāstitā uktatvāt dvayāt sadviṣayāt phalāt|

tadastivādāt sarvāstivādā iṣṭāḥ caturvidhāḥ||25||



te bhāvalakṣaṇāvasthā'nyathā'nyathikasaṃjñitāḥ|

tṛtīyaḥ śobhanaḥ adhvānaḥ kāritreṇa vyavasthitāḥ||26||



kiṃ vighnaṃ tatkathaṃ nānyat adhvāyogaḥ tathā sataḥ|

ajātanaṣṭatā kena gambhīrā khalu dharmatā||27||



prahīṇe duḥkhadṛggheye saṃyuktaḥ śeṣasarvagaiḥ|

prāk prahīṇe prakare ca śeṣaistadviṣayairmalaiḥ||28||



duḥkhahetudṛgabhyāsapraheyāḥ kāmadhātujāḥ|

svakatrayaikarūpāptāmalavijñānagocarāḥ||29||



svakādharatrayordhvaikāmalānāṃ rūpadhātujāḥ|

ārūpyajāstridhātvātpatrayānāsravagocarāḥ||30||



nirodhamārgadṛggheyāḥ sarve svādhikagocarāḥ|

anāsravāstridhātvantyatrayānāsravagocarāḥ||31||



dvidhā sānuśayaṃ kliṣṭamakliṣṭamanuśāyakaiḥ|

mohākāṅkṣā tato mithyādṛṣṭiḥ satkāyadṛktataḥ||32||



tato'ntagrahaṇaṃ tasmācchīlāmarśaḥ tato dṛśaḥ|

rāgaḥ svadṛṣṭau mānaśca dveṣo'nyatra ityanukramaḥ||33||



aprahīṇādanuśayādviṣayāt pratyupasthitāt|

ayoniśo manaskārāt kleśaḥ saṃpūrṇakāraṇaḥ||34||



kāme saparyavasthānāḥ kleśāḥ kāmasravo vinā|

mohena anuśayā eva rūpārūpye bhavāsravaḥ||35||



avyākṛtāntarmukhā hi te samāhitabhūmikāḥ|

ata ekīkṛtāḥ mūlamavidyetyāsravaḥ pṛthak||36||



tathaughayogā dṛṣṭīnāṃ pṛthagbhāvastu pāṭavāt|

nāsraveṣvasahāyānāṃ na kilāsyānukūlatā||37||



yathoktā eva sā'vidyā dvidhā dṛṣṭivivecanāt|

upādānāni avidyā tu grāhikā ne ti miśritā||38||



aṇavo'nugatāścaite dvidhā cāpyanuśerate|

anubadhnanti yasmācca tasmādanuśayāḥ smṛtāḥ||39||



āsayantyāsravantyete haranti śleṣayantyatha|

upagṛhṇanti cetyeṣāmāsravādiniruktayaḥ||40||



saṃyojanādibhedena punaste pañcadhoditāḥ|

dravyāmarśana sāmānyaddṛṣṭī saṃyojanāntaram||41||



ekāntākuśalaṃ yasmāt svatantraṃ cobhayaṃ yataḥ|

īrṣyāmātsaryameṣūktaṃ pṛthak saṃyojanadvayam||42||



pañcadhā'varabhāgīyaṃ dvābhyāṃ kāmānatikramaḥ|

tribhistu punarāvṛttiḥ mukhamūlagrahāttrayam||43||



agantukāmatāmārgavibhramo mārgasaṃśayaḥ|

ityantarāyā mokṣasya gamane'tastrideśanā||44||



pañcadhaivordhvabhāgīyaṃ dvau rāgau rūpyarūpijau|

auddhatyamānamohāśca vidvaśād bandhanatrayam||45||



ye'pyanye caitasāḥ kliṣṭāḥ saṃskāraskandhasaṃjñitāḥ|

kleśebhyaste'pyupakleśāste tu na kleśasaṃjñitāḥ||46||



āhrīkyamanapatrapyamīrṣyāmātsaryamuddhavaḥ|

kaukṛtyaṃ styānamiddhaṃ ca paryavasthānamaṣṭadhā||47||



krodhamrakṣau ca rāgotthā āhrīkyauddhatyamatsarāḥ|

mrakṣe vivādaḥ avidyātaḥ styānamiddhānapatrapāḥ||48||



kaukṛtyaṃ vicikitsātaḥ kodherṣye pratighānvaye|

anye ca ṣaṭkleśamalāḥ māyā śāṭhyaṃ madastathā||49||



pradāśa upanāhaśca vihiṃsā ceti rāgajau|

māyāmadau pratighaje upanāhavihiṃsane||50||



dṛṣṭyāmarśāt pradāśastu śāṭhyaṃ dṛṣṭisamutthitam|

tatrāhrīkyānapatrāpyastyānāmiddhoddhavā dvidhā||51||



tadanye bhāvanāheyāḥ svatantrāśca tathā malāḥ|

kāme'śubhāḥ trayo dvidhā pareṇāvyākṛtāstataḥ||52||



māyā śāṭhyaṃ ca kāmādyadhyānayoḥ brahmavañcanāt|

styānauddhatyamadā dhātutraye anye kāmadhātujāḥ||53||



samānasiddhā dṛggheyā manovijñānabhūmikāḥ|

upakleśāḥ svatantrāśca ṣaḍ vijñānāśrayāḥ pare||54||



sukhābhyāṃ saṃprayukto hi rāgaḥ dveṣo viparyayāt|

mohaḥ sarvaiḥ asaddṛṣṭirmanoduḥkhasukhena tu||55||



daurmanasyena kāṅkṣā anye saumanasyena kāmajāḥ|

sarve'pyupekṣayā svaiḥ svairyathābhūmyūrdhvabhūmikāḥ||56||



daurmanasyena kaukṛtyamīrṣyā krodho vihiṃsanam|

upanāhaḥ pradāśaśca mātsaryaṃ tu viparyayāt||57||



māyā śāṭhyamatho mrakṣo middhaṃ cobhayathā madaḥ|

sukhābhyām sarvagopekṣā catvāryanyāni pañcabhiḥ||58||



kāme nivaraṇāni ekavipakṣāhārakṛtyataḥ|

dvayaketā pañcatā skandhavighātavicikitsanāt||59||



ālambanaparijñānāttadālambanasaṃkṣayāt|

ālambanaprahāṇācca pratipakṣodayāt kṣayaḥ||60||



prahāṇādhārabhūtattva dūṣaṇākhyaścaturvidhaḥ|

pratipakṣaḥ prahātavyaḥ kleśa ālambanāt mataḥ||61||



vailakṣaṇyādvipakṣatvāddeśavicchedakālataḥ|

bhūtaśīlapradeśādhvadvayānāmiva dūratā||62||



sakṛt kṣayaḥ visaṃyogalābhasteṣāṃ punaḥ pūnaḥ|

pratipakṣodayaphalaprāptīndriyavivṛddhiṣu||63||



parijñā nava kāmādyaprakāradvayasaṃkṣayaḥ|

ekā dvayoḥ kṣaye dve te tathordhvaṃ tisra eva tāḥ||64||



anyā avarabhāgīyarūpasarvāsravakṣayāḥ|

tisraḥ parijñāḥ ṣaṭ kṣāntiphalaṃ jñānasya śeṣitāḥ||65||



anāgamyaphalaṃ sarvā dhyānānāṃ pañca vāthavā|

aṣṭau sāmantakasyaikā maulārūpyatrayasya ca||66||



āryamārgasya sarvāḥ dve laukikasya anvayasya ca|

dharmajñānasya tisrastu ṣaṭ tatpakṣasya pañca ca||67||



anāsravaviyogāpterbhavāgravikalīkṛteḥ|

hetudvayasamudghātāt parijñā dhātvatikramāt||68||



naikayā pañcabhiryāvaddarśanasthaḥ samanvitaḥ|

bhāvanāsthaḥ punaḥ ṣaḍibharekayā vā dvayena vā||69||



tāsāṃ saṃkalanaṃ dhātuvairāgyaphalalābhataḥ|

ekāṃ dve pañca ṣaṭ kaścijjahātyāpnoti pañca na||70||



samāptaḥ parijñāprasaṅgaḥ||



abhidharmakośe'nuśayanirddeśo nāma

pañcamaṃ kośasthānaṃ samāptamiti||

śrīlāmāvākasya yadatra puṇyam|